A 160-7 Nīlatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 160/7
Title: Nīlatantra
Dimensions: 25 x 11.5 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5125
Remarks:


Reel No. A 160-7 Inventory No. 47610

Title Nīlatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.5 cm

Folios 62

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the maginal title nī.taṃ and in the lower right-hand margin under the word rāma.

Place of Deposit NAK

Accession No. 5/5125

Manuscript Features

Excerpts

Beginning

oṃ namaḥ paradevatāyai ||  ||

bhagavan deva deveśa paṃcakratuvidhānaka || 

sarvajña bhaktisula(2)bha śaraṇāgatavatsala || 1 || 

kuleśa parameśāna karuṇāmayavāridhe || 

kenopāyena deve(3)śa mucyaṃt⟨y⟩e bhavavāridhau || 2 || 

tan me vada mahādeva yadi te sti kṛpā mayi || 

bhairava uvāca || (fol. 1v1–3)

End

vāgbha(2)vaṃ kulavījaṃ ca tārakaṃ vāgbhavaṃ tathā || 

kūrccamaṃtrāṃtamaṃtrāte vahnijāyāvidhir manuḥ || 

aṣṭā(3)kṣaramanuprokto devamātaram uttamaṃ || 

paṃcāgaṃ cāsya maṃtrasya paṃcabījaiḥ prakalpayet || 

astraṃ (4) śeṣākṣaraṃ nyasya kṛtakṛtyo bhaven naraḥ || 

dhyānapūjādikaṃ devi pūrvavac ca samācaret || || (fol. 62r1–4)

Colophon

iti śrīnīlataṃtre paramarahasye maṃtrakramaṃ nāma dvādaśaḥ paṭala (!)  || 12 || śubham || (fol. 62r5)

Microfilm Details

Reel No. A 160/7

Date of Filming 14-10-1971

Exposures 65

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 16v‥–17r,

Catalogued by MS

Date 10-04-2007

Bibliography